जिज्ञासु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासुः, त्रि, (ज्ञातुमिच्छुः । ज्ञा + सन् + “सना- शंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।) आत्मज्ञानेच्छुः । यथा, श्रीभगवद्गीतायां ७ । १५ ॥ “चतुर्व्विधा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन ! । आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥” सामान्यबोधेच्छकश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासु¦ त्रि॰ ज्ञातुभिच्छुः ज्ञा--सन्--उ।

१ ज्ञातुमिच्छौ

२ मुनुक्षौ च
“चतुर्विधा भजन्तेमाम्--
“आर्त्तो जिज्ञासुर-र्थावी{??}नी च भरत{??}भ!” गीता। [Page3119-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासु¦ mfn. (-सुः-सुः-सु) Inquiring, inquisitive. E. ज्ञा to know, desid. form, उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासु [jijñāsu], a. [ज्ञा सन् उ]

Desirous of knowing, inquisitive, curious; Bg.6.44.

Desirous of getting absolution (मुमुक्षु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासु mfn. desirous of knowing , inquiring into , examining , testing MBh. R. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=जिज्ञासु&oldid=385326" इत्यस्माद् प्रतिप्राप्तम्