जिज्ञासुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्ञासुः, त्रि, (ज्ञातुमिच्छुः । ज्ञा + सन् + “सना- शंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।) आत्मज्ञानेच्छुः । यथा, श्रीभगवद्गीतायां ७ । १५ ॥ “चतुर्व्विधा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन ! । आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥” सामान्यबोधेच्छकश्च ॥

"https://sa.wiktionary.org/w/index.php?title=जिज्ञासुः&oldid=136067" इत्यस्माद् प्रतिप्राप्तम्