सामग्री पर जाएँ

जिज्यूषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिज्यूषित mfn. wishing to live by( instr. ) AitBr. vii , 29.

"https://sa.wiktionary.org/w/index.php?title=जिज्यूषित&oldid=385346" इत्यस्माद् प्रतिप्राप्तम्