जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जितः, पुं, (जितं जयमस्यास्तीति । अच् ।) अर्हदुपासकविशेषः । इति हेमचन्द्रः ॥

जितः, त्रि, (जि + कर्म्मणि क्तः ।) प्राप्तपरा- जयः । तत्पर्य्यायः । पराभूतः २ परिभूतः ३ अभिभूतः ४ भग्नः ५ पराजितः ६ । इति हेमचन्द्रः ॥ (यथा, मनुः । ४ । १८१ । “एभिर्जितैश्च जयति सर्व्वान् लोकानि- मान् गृही ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जित¦ त्रि॰ जि--क्विप्। जेतरि।
“मारजित् लोकजि-ज्जिनः” अमरः
“स्वर्जिता यजेत”
“विश्वजिता यजेत” श्रुति।
“यजेत वाश्वमेधेन स्वर्जिता गोषवेन वा” मनुः

जित¦ त्रि॰ जि--कर्म्मणि क्त।

१ एराजिते

२ पराभूते। भावेक्त।

३ जये न॰। तदस्यास्ति अच्।

४ अर्हदुपासकभेदेपु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जित¦ mfn. (-तः-ता-तं) Conquered, subdued, surpassed, overcome. m. (-तः) One of the attendants upon a Jina or Jaina saint. E. जि to con- quer, aff. कर्मणि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जित [jita], p. p. [जि-कर्मणि क्त]

Conquered, subdued, curbed, restrained, (as enemies, passions &c.).

Won, got, obtained (by conquest).

Surpassed, excelled.

Subject to, enslaved or influenced by; कामजित; स्त्रीजित &c. -तम् Victory. -Comp. -अक्षर a. reading well or readily. -अमित्र a. one who has conquered his foes, triumphant, victorious.

one who has subdued his passions. (-त्रः) N. of Viṣṇu. -अरि a. one who has conquered his enemies or passions. (-रिः) an epithet of Buddha. -आत्मन् a. self-subdued, void of passion; जितात्मनः प्रशान्तस्य Bg.6.7. -आहव a. victorious.-इन्द्रिय a. one who has conquered his passions or subdued the senses (रूप, रस, गन्ध, स्पर्श & शब्द); श्रुत्वा स्पृष्ट्वा$थ दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो चितेन्द्रियः Ms.2.98. -काशिः the fist doubled.-काशिन् a. appearing victorious, proud of victory, assuming the airs of a victor; जितकाशिनश्च खचराः Mb. 3.244.6; भीष्मः पुरुषमानी च जितकाशी तथैव च ibid. 5.177.12; चाणक्यो$पि जितकाशितया Mu.2; जितकाशी राजसेवकः ibid.-कोप, -क्रोध, -मन्यु a. imperturbable, not excitable. (-धः) an epithet of Viṣṇu. -नेमिः a staff made of the Aśvattha tree. -लोक a. 'one who has won heaven' (epithet of a class of manes). -शत्रु a. victorious.-शिश्नोदर a. One who has overcome lust and appetite.-श्रम a. inured to fatigue, hardy; कृतहस्तो जितश्रमः Mb. 7.16.24. -स्वर्ग n. one who has won heaven. -हस्त a. one who has exercised his hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जित mfn. won , acquired , conquered , subdued RV. viii , 76 , 4 AV. etc.

जित mfn. overcome or enslaved by (in comp. e.g. काम-, " under the dominion of lust ") Mn. etc.

जित mfn. given up , discontinued Mn. iv , 181.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the five sons of Yadu. वा. ९४. 2.
(II)--a sage of the XII epoch of Manu. Vi. III. 2. ४४.
"https://sa.wiktionary.org/w/index.php?title=जित&oldid=429967" इत्यस्माद् प्रतिप्राप्तम्