जिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिनः, पुं, (जयतीति । जि + “इण् षिञ् जीति ।” उणां । ३ । २ । इति नक् ।) अर्हन् । बुद्धः । विष्णुः । इति हेमचन्द्रः । २ । १३० ॥ अति- वृद्धः । इत्युणादिकोषः ॥ जित्वरे, त्रि । इति मेदिनी । ने, ८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।2।5

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन¦ पु॰ जि--नक्।

१ बुद्धे अमरः

२ अर्हन्नामबौद्धभेदे

३ विष्णौच हेमच॰।

४ अतिवृद्धे उणा॰।

५ जित्वरे त्रि॰ मेदि॰। तस्येदमण्। जैन जिनसम्बन्धिनि त्रि॰
“हस्तिना पीड्य-मानोऽपि न गच्छेज्जैनमन्दिरम्”। तदीयमते च तच्चअर्हच्छब्दे

३८

२ पृ॰ दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन¦ mfn. (-नः-ना-नं) Victorious, triumphant. m. (-नः)
1. A Jina, the generic name of the personage peculiar to the Jaina sect, who is ranked by them as superior to the gods of the other sects: a saint and teacher: twenty-four Jinas are supposed to flourish in an Avasarpini or Jaina age, and their writers enumer- ate those of the ages past, present, and to come.
2. A Bud'dha; a generic term applied to the chief saints of the Bud'dha sect, in the same manner as to those of the Jainas.
3. A name of VISHNU.
4. A very old man.
5. A sage, one who is omniscient. E. जि to conquer or excel, नक् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन [jina], a. [जि-नक्]

Victorious, triumphant.

Very old.

नः A generic term applied to a chief Bauddha or Jaina saint.

N. applied to the Arhats of the Jainas.

A very old man.

An epithet of Visnu.

Comp. इन्द्रः, ईश्वरः a chief Bauddha saint.

an Arhat of the Jainas. -योनिः A deer (cf. अजिन- योनि); L. D. B. -सद्मन् n. a Jaina temple or monastery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिन mfn. ( जि)victorious L.

जिन m. " Victor " , a बुद्धBuddh. Katha1s. lxxii , 99

जिन m. an अर्हत्(or chief saint of the जैनs ; 24 जिनs are supposed to flourish in each of the 3 अवसर्पिणीs , being born in आर्या-वर्त) Jain. Pan5cat. v , 1 , 10/11 ff. VarBr2S. lx Sarvad.

जिन m. (hence) the number " 24 " Hcat. i , 3 , 919

जिन m. metrically for जैन

जिन m. विष्णुS3is3. xix , 112

जिन m. N. of Hemac. (?)

जिन m. of a बोधि-सत्त्व

जिन m. of a son of यदुKu1rmaP. i , 22 , 12.

जिन mfn. (for जीनor जीर्ण)very old Un2. iii , 2/3.

"https://sa.wiktionary.org/w/index.php?title=जिन&oldid=499749" इत्यस्माद् प्रतिप्राप्तम्