जिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिम, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जिमित्वा जिन्त्वा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिम¦ भक्षे भ्वा॰ पर॰ सक॰ सेट्। जेमति अजेभात्। उदित्जेमित्वा जान्त्वा जितः।
“जेमनं लेप आहारः” अमरः[Page3120-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिम (उ) जिमु¦ r. 1st cl. (जेमति-ते) To eat: see जम भ्वा० प० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=जिम&oldid=385830" इत्यस्माद् प्रतिप्राप्तम्