जिह्मता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्मता¦ f. (-ता)
1. Crookedness, curvature.
2. Dishonesty. E. तल् added to जिह्म; also with त्व, जिह्मत्वं।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्मता/ जिह्म--ता f. = -त्वW.

जिह्मता/ जिह्म--ता f. falsehood , dishonesty Hariv. 7335 R. ii , 43 , 2.

"https://sa.wiktionary.org/w/index.php?title=जिह्मता&oldid=385981" इत्यस्माद् प्रतिप्राप्तम्