जिह्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वम्, क्ली, (जिह्मं निपातनात् मस्य वत्वे साधुः ।) तगरमूलम् । इति रत्नमाला ॥

जिह्वः, पुं स्त्री, (हूयते आहूयनेऽनेनेति । ह्वे + बाहु- लकात् डप्रत्ययेन द्बित्वादौचेति साधुः ।) जिह्वा । इत्यमरटीकायां भरतः ॥ (यथा, हरिवंशे । ११२ । ६५ । “द्विसहस्रेण जिह्वेन वासुकिः कथयिष्यति ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्व¦ mf. (-ह्वः-ह्वा) The tongue. E. लिह् to lick, Unadi affix वन्, and the initial changed do ज।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वः [jihvḥ], The tongue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्व mfn. (said of अग्नि) MaitrS. i , 3 , 35 (for यह्वof Padap. and RV. iii , 2 , 9 )

जिह्व m. the tongue Hariv. 6325 f.

जिह्व m. the tongue or tongues of अग्निi.e. various forms of flame (3 are named RV. iii , 20 , 2 ; generally 7 VS. xvii , 79 Mun2d2Up. i , 2 , 4 [ काली, कराली, मनो-जवा, सु-लोहिता, सु-धूम्र-वर्णा, स्फुलिङ्गिनी, विश्वरूपी] Hemac. ; See. सप्त-जिह्व; also identified with the 7 winds प्र-, आ-, उद्-, सं-, वि-, परि-, and नि-वह)

जिह्व m. the tongue of a balance Hcat. i , 5 , 163

जिह्व m. speech( Naigh. i , 11 ) RV. iii , 57 , 5

जिह्व m. the root of Tabernaemontana coronaria L.

जिह्व m. See. द्वि-, मधु-, सु-

जिह्व m. अग्नि-जिह्वetc. ;([ cf. Lat. lingua ; Goth. tuggo1.])

"https://sa.wiktionary.org/w/index.php?title=जिह्व&oldid=386076" इत्यस्माद् प्रतिप्राप्तम्