जिह्वलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वलः, त्रि, (जिह्वेन जिह्वया लाति आदत्ते परद्रव्याणीति । जिह्व + ला + कः ।) लुब्धः । लोलुपः । यथा, श्राद्धतत्त्वे । “श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये च जिह्वलाः । पतन्ति नरके घोरे लुप्तपिण्डोदकक्रियाः ॥”

"https://sa.wiktionary.org/w/index.php?title=जिह्वलः&oldid=136129" इत्यस्माद् प्रतिप्राप्तम्