जिह्वामूलीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वामूलीय¦ m. (-यः)
1. A term applied to the Visarga before क, and ख, and also to the guttural class of consonant.
2. A character substi- tuted for the Viserga as हरिःकाम्य, and with a like sound. E. जिह्वा- मूल, and छ aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिह्वामूलीय/ जिह्वा-- mfn. (iv , 3 , 62) belonging to or uttered from the root of the tongue (viz. ऋ, ऌ, the guttural class of consonants , but esp. the विसर्गbefore क्and ख्) Pra1t. Pa1n2. 8-3 , 37 Va1rtt. 1.

"https://sa.wiktionary.org/w/index.php?title=जिह्वामूलीय&oldid=386146" इत्यस्माद् प्रतिप्राप्तम्