जीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीत [jīta], a.

Oppressed, overpowered.

Become old; also जीन.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीत ति, जीनSee. 1. ज्या.

जीत mfn. oppressed AV.

जीत mfn. old , customary , of old Jain. (Prakrit जीय)

जीत mfn. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=जीत&oldid=499754" इत्यस्माद् प्रतिप्राप्तम्