जीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीरः, पुं, (जवतीति । जु गतौ + “जोरी च ।” उणां २ । २३ । इति रक् ईश्चान्तादेशः ।) जीरकः । खड्गः । इति मेदिनी । रे, ३९ ॥ अनुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (विद्यावति, त्रि । यथा, ऋग्वेदे । १ । ४४ । ११ । “मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्त्यम् ।” “जीरं विद्यावन्तम् ।” इति दयानन्दभाष्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर¦ पु॰ ज्या--रक् संप्र॰ दीर्घः।

१ जीरके,

२ खड्गे,

३ अणौ च। मेदि॰ जोरी रक् च” उणा॰ सौ॰ जु--रप्रत्ययः ईश्चान्ता-देशः।

४ जवशीले

५ क्षिप्रे च उज्ज्वल॰ जीरदानुः।
“उत नःसुद्योत्मा जीराश्वः” ऋ॰

१ ।

१४

१ ।

१२ ।
“जीराश्वः क्षिप्राश्वः” भा॰। संज्ञायां कन्। (जीर) ख्याते पदार्थे मेदिनि॰। मदनपालनिघण्टौ तस्य क्लीवता तद्भेदा गुणा-श्चोक्ता यथा
“जीरकं दीर्घकं शुक्लमजाजीकण-जीरकम्। जीरकं जरणं कृष्णं वर्षकाली सुगन्धिकम्। कालिका वाष्पिका कुञ्चिकारवी चोपकुञ्चिका। पृथ्वीकासुखवी पृथ्वी स्थूलजाप्युपकालिका। जीरकत्रितयंरूक्षं कटूष्णं दीपनं लघु। संग्राहि पित्तलं मेध्यंगर्भाशयविशुद्धिकृत्। चक्षुष्यं पवनाध्मानगुल्मच्छर्दि-बलासजित्” मदनपालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर¦ m. (-रः)
1. Cumin-seed.
2. A sacrificial knife or sword, a scymitar.
3. A sort of panic seed: see अणु। E. जु to go, or grow quickly, रक् Unadi affix, and the radical vowel changed. [Page291-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर [jīra], a. [ज्या रक् संप्रसा˚ दीर्घः] Ved. Swift, quick; कनिकदद् वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् Rv.5.83.1.

रः A sword.

Cumin-seed.

An atom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीर mf( आ)n. ( जिन्व्Un2. ) , quick , speedy , active RV. ( Naigh. ii , 15 )

जीर mf( आ)n. driving (with gen. ) RV. i , 48 , 3 (See. गो-)

जीर m. quick movement (of the सोमstones) , v , 31 , 12

जीर m. a sword L.

जीर m. ( जॄ)= रणL.

जीर m. Panicum miliaceum L.

"https://sa.wiktionary.org/w/index.php?title=जीर&oldid=386310" इत्यस्माद् प्रतिप्राप्तम्