जीवक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवकः, पुं, (जीवयति आरोग्यं करोतीति । जीव + णिच् + ण्वुल् ।) अष्टवर्गान्तर्गतौषधविशेषः । तत्पर्य्यायः । कूर्च्चशीर्षः २ मधुरकः ३ शृङ्गः ४ ह्नस्वाङ्गः ५ । इत्यमरः । २ । ४ । १४२ ॥ जीवनः ६ दीर्घायुः ७ प्राणदः ८ जीव्यः ९ भृङ्गाह्वः १० प्रियः ११ चिरञ्जीवी १२ मधुरः १३ मङ्गल्यः १४ कूर्च्चशीर्षकः १५ वृद्धिदः १६ आयुष्मान् १७ जीवदः १८ बलदः १९ । अस्य गुणाः । मधु- रत्वम् । शीतत्वम् । रक्तपित्तानिलार्त्तिक्षय- दाहज्वरनाशित्वम् । शुक्रश्लेष्मविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ बलकारित्वम् । कार्श्य- वातनाशित्वम् । तस्य रूपं यथा, -- “जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ । रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ ॥ जीवकः कूर्च्चकाकारः ऋषभो वृषशृङ्गवत् । जीवकर्षभकस्थाने विदारीमूलम् ॥” इति भावप्रकाशः ॥ * ॥ प्राणकः । पीतशालः । क्षपणः । इति मेदिनी । के, ९५ ॥

जीवकः, त्रि, (जीवति प्रभुसेवावृत्त्या इति । जीव + ण्वुल् ।) सेवकः । वृद्ध्याशी । जीवी ॥ (यथा, महाभारते । १३ । १४१ । ६६ । “त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवकः ॥”) अहितुण्डिकः । इति मेदिनी । के, ९५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवक पुं।

जीवकः

समानार्थक:पीतसारक,सर्जक,असन,बन्धूकपुष्प,प्रियक,जीवक,कूर्चशीर्ष,मधुरक,शृङ्ग,ह्रस्वाङ्ग,जीवक

2।4।44।1।5

सर्जकासनबन्धूकपुष्पप्रियकजीवकाः। साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

जीवक पुं।

जीवकः

समानार्थक:पीतसारक,सर्जक,असन,बन्धूकपुष्प,प्रियक,जीवक,कूर्चशीर्ष,मधुरक,शृङ्ग,ह्रस्वाङ्ग,जीवक

2।4।142।2।5

जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा। कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवक¦ पु॰ जीवयति जीव + णिच्--ण्वुल्।

१ अष्टवर्गात्वर्गते

१ ओषधिभेदे
“जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ। रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ। जीवकःकूर्चकाकार ऋषभो वृषशृङ्गवत्” तदभावे विदारी-मूलं प्रतिनिधितया देयमिति”।
“जीवकर्षभकौ बल्यौशीतौ शुक्लकफप्रदौ। मधुरौ पित्तदाहार्शःकार्श्य-वातक्षयापहौ” भावप्र॰

२ पीतसालवृक्षे

३ क्षपणकेच पु॰। जीव--ण्वुल्।

४ प्राणधारके त्रि॰ मेदि॰।

५ सेवके

६ वृद्ध्याजीविनि त्रि॰

७ अहितुण्डिके पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवक¦ mfn. (-कः-का-कं)
1. A servant, a slave, one who gets a livelihood by service.
2. A snake-catcher, one whose business is catching snakes, curing their bites, &c.
3. An usurer, or one who lives by lending money at high interest.
4. A mendicant or one who lives by begging.
5. One whose life is prolonged by blessings. m. (-कः)
1. A tree, (Pentaptera tomentosa:) see असन।
2. A medicinal plant, com- monly called by the same name Jivaca, and considered as one of the eight principal drugs, classed together under the name अष्टबर्ग।
3. An animal, any being endowed with life. E. जीव् to live, affix णिच् ण्वुल् or वुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवक [jīvaka], a. [जीव्-णिच् ण्वुल्]

Living, making a livelihood by, generating &c.

One who lives a long time.

कः A living being.

A servant.

A Buddhist mendicant, any mendicant who lives by begging.

A usurer.

A snake-catcher.

A tree.

A medicinal plant of that name.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवक mfn. living , alive Hcar. vii

जीवक mfn. ifc. ( f( इका). )" living "See. चिर-: making a livelihood by (in comp. ) MBh. xii f. Hariv. 4484 S3atr. (See. अक्षर-)

जीवक mfn. " generating "See. पुत्रं-

जीवक mfn. ifc. ( f( आ). )long living , for whom long life is desired Pa1n2. 3-1 , 150 Ka1s3.

जीवक m. a living being L.

जीवक m. " living on others " , a servant L.

जीवक m. an usurer L.

जीवक m. a beggar L.

जीवक m. a snake-catcher L.

जीवक m. a tree L.

जीवक m. one of the 8 principal drugs called अष्टवर्ग(Terminalia tomentosa L. ; Coccinia grandis L. ) Sus3r. VarBr2S.

जीवक m. N. of कुमार-भूतDivyA7v. xix , xxxv

जीवक m. livelihood , x , 76 MBh. etc. ( ifc. f( आ). Ra1jat. vi , 22 )

जीवक m. the plant जीवन्तिL.

जीवक m. pl. " life-giving element " , water , A1s3vS3r. vi , 9 .

"https://sa.wiktionary.org/w/index.php?title=जीवक&oldid=386536" इत्यस्माद् प्रतिप्राप्तम्