जीवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवत्¦ mfn. (-वन्-वन्ती वत्) Living, alive. E. जीव् to live, शतृ aff. [Page291-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवत् [jīvat], a. (-न्ती f.) Living, alive. -Comp. -तोका a woman whose children are living. -पतिः f., -पत्नी f. a woman whose husband is living. -पितृकः one whose father is alive. -मुक्त a. 'liberated while living', a man who, being purified by a true knowledge of the Supreme Spirit, is freed from the future birth and all ceremonial rites while yet living. -मुक्तिः f. final liberation in the present state of life. -मृत a. 'dead while alive', one who, though alive, is as good as dead and useless to the world (said of a mad man or one whose character is lost).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवत् mfn. pr. p. जीव्See.

"https://sa.wiktionary.org/w/index.php?title=जीवत्&oldid=386606" इत्यस्माद् प्रतिप्राप्तम्