सामग्री पर जाएँ

जीवनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनीयम्, क्ली, (जीव्यतेऽनेन अस्माद्बा । जीव + करणे अपादाने वा अनीयर् ।) जलम् । इति हेमचन्द्रः ॥ (जीवनप्रदे, त्रि । यथा, सुश्रुते । १ । ४५ । “गोक्षीरमनभिष्यन्दि स्निग्धं गुरु रसायनम् । जीवनीयं यथा वातपित्तप्नं परमं स्मृतम् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनीय¦ न॰ जीव--बा॰ करणे अनीयर्।

१ जले हेमच॰।

२ जीवन्तीवृक्षे स्त्री अमरः। कर्मणि अनीयर्।

३ उपजीव्येत्रि॰। भावे अनीयर्। वर्त्तनीये।

४ विद्याशिल्पमित्यादिम-नुव्याख्यायाम्।
“एभिर्दशभिरापदि जीवनीयम्” कुल्लूक॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनीय¦ n. (-यं) Water. f. (-या) Jiyati: see जीवन्ती। E. जीवन life, छ affix: being friendly or necessary to existence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनीय [jīvanīya], a. [जीव्-बा˚ करणे अनीयर्]

To be lived.

Supporting life.

यम् Water.

Fresh milk.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवनीय mfn. vivifying (a class of drugs) , Car. i , 1 , 107

जीवनीय mfn. prepared from जीवनीयmilk Sus3r. vi , 9 , 19

जीवनीय n. impers. to be lived Mn. x , 116 Kull.

जीवनीय n. a form of milk Sus3r.

जीवनीय n. water L.

"https://sa.wiktionary.org/w/index.php?title=जीवनीय&oldid=386827" इत्यस्माद् प्रतिप्राप्तम्