जीवन्मुक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्मुक्ति¦ स्त्री जीवतो मुक्तिः। जीवतो बन्धनिवृत्तौजीवतः पुरुषस्य कर्त्तृत्वभोक्तृत्वनिबन्धनसुखदुःखविशेष-क्लेशादिरूपस्य निवृत्तौ। तस्या उपायास्तु श्रवणमनन-योगाभ्यासादयः तन्त्रोक्तकुलाचाराश्च।
“जीव-न्मुक्तावुपायस्तु कुलमार्गो हि नापरः” इति तन्त्रोक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्मुक्ति¦ f. (-क्तिः) Acquirement of spiritual knowledge, and consequent liberation from future birth, and ritual acts. E. जीवत्, and मुक्ति li- beration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्मुक्ति/ जीवन्--मुक्ति f. emancipation while still alive Madhus.

"https://sa.wiktionary.org/w/index.php?title=जीवन्मुक्ति&oldid=499762" इत्यस्माद् प्रतिप्राप्तम्