जीवलोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवलोक¦ पु॰ जीवानां लोकः भोगसाधनम्।

१ संसारे
“माता पिता गुरुजनः स्वजनो ममेति मायोपमे जगतिकस्य भवेत् प्रतिज्ञा। एको यतो व्रजति कर्म पुरःसरो-ऽयं विश्रामवृक्षसदृशः खलु जीवलोकः। सायंसायं वासवृक्षं समेताः प्रातः प्रातस्तेन तेन प्रयान्ति। त्यक्त्वान्योन्यं तञ्च वृक्षं विहङ्गास्तद्वत् तद्वज्ज्ञातयोज्ञातयश्चेति”। ममैवांशो जीवलोके जीवभूतः सनातनः” गीता।
“जीवलोके संसारोपभोगार्थम्” श्रीधरः। कर्म॰।

२ जीवरूपे जने च
“महागुणं हरति हि पौरुषेण तदावीरोजीवति जीवलोके” भा॰ व॰

३४ अ॰।
“आलोकमर्कादिवजीवलोकः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवलोक¦ n. (-कं)
1. The world, the habitation of living beings.
2. Man- kind. E. जीव, and लोक world. जीवानां लोकः भोगसाधनम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवलोक/ जीव--लोक m. the world of living beings (opposed to that of the deceased) , living beings , mankind RV. x , 18 , 8 AV. xviii , 3 , 34 S3Br. xiii , 8 , 4 MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=जीवलोक&oldid=387090" इत्यस्माद् प्रतिप्राप्तम्