सामग्री पर जाएँ

जीवातु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवातुः, पुं, क्ली, (जीवत्यनेनेति । जीव + “जीवे- रातुः ।” उणां । १ । ८० । इति करणे आतुः ।) भक्तम् । जीवनौषधम् । (यथा, काशीखण्डे । २९ । ६५ । “जीवजीवातुलतिका जन्मिजन्मनिवर्हिणी ॥” “जीवानां प्राणिनां जीवनौषधरूपा ।” इति तट्टीका ॥ * ॥ (जीव + भावे आतुः ।) जीवितम् । इति मेदिनी । ते, ११२ ॥ (यथा, उत्तरराम- चरिते २ अङ्के । “रे हस्त दक्षिण ! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गात्रमसि दुर्व्वहगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवातु पुं।

मृतसञ्जीवनौषधः

समानार्थक:जीवातु,जीवनौषध

2।8।120।1।3

आयुर्जीवितकालो ना जीवतुर्जीवनौषधम्.

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवातु¦ पु॰ जीवयति जीव--णिच् + कर्त्तरि आतुः जीवत्य-[Page3137-b+ 38] नेन जीव--करणे वा आतु।

१ अन्ने

२ जीवनौषधे

३ मृतसञ्जीवनौषधे च भावे आतु।

४ जीवने। मेदि॰
“रेहस्त! दक्षिण! मृतस्य शिशोर्द्विजस्य जीवातवे विसृजशूद्रमुनौ कृपाणम्” उत्तरच॰।
“आर्त्तया पुनर्जीवातवेन मर्त्तवे” ताण्ड्य॰ ब्रा॰

१ ।

५ ।

१८ । जीवितुमिति भाष्योक्तेःतवेप्रत्ययान्तमित्यन्ये तथा च जीव--तुमर्थे तवे वा॰दीर्घः। न मर्त्तवे इति साहचर्य्यात् जीवितुमित्यर्थकतातच्च तवेप्रत्ययान्ततयैव सिध्यतीति बोध्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवातु¦ mn. (-तुः-तु)
1. A drug for reanimating the dead.
2. Boiled rice, food.
3. Life, existence. E. जीव life, णिच् कर्त्तरि आतु Unadi aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवातु [jīvātu], m., n.

Food.

Life, existence (fig. also); स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः J. N. V.

Restoration to life, revival; रे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे बिसृज शूद्रमुनौ कृपाणम् U.2.1.

Medicine for restoring life.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवातु f. life RV. AV. etc. ( dat. तवे; once त्वैMaitrS. ii , 3 , 4 )

जीवातु f. a life-giving drug HParis3. xiii , 189

जीवातु mn. victuals , food( ifc. mfn. " living on ") Kautukas.

"https://sa.wiktionary.org/w/index.php?title=जीवातु&oldid=499764" इत्यस्माद् प्रतिप्राप्तम्