जीविका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीविका, स्त्री, (जीव्यतेऽनयेति । जीव + “गुरीश्च हलः ।” ३ । ३ । १०३ । इत्यः । ततः संज्ञायां कन् टापि अत इत्वञ्च ।) जीवनोपायः । तत्पर्य्यायः । आजीवः २ वार्त्ता ३ वृत्तिः ४ वर्त्तनम् ५ जीव- नम् ६ । इत्यमरः । २ । ९ । १ ॥ जीवः ७ । इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । ११ । “अजिह्मामशठां शुद्धां जीवेद्ब्राह्मण- जीविकाम् ॥”) जीवन्ती । इति मेदिनी । के, ९५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीविका स्त्री।

जीवनोपायः

समानार्थक:आजीव,जीविका,वार्ता,वृत्ति,वर्तन,जीवन

2।9।1।2।2

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

 : परचित्तानुवर्त्तनम्, कर्षणम्, तण्डुलादियाचितः, वाणिज्यम्, ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका

पदार्थ-विभागः : वृत्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीविका¦ स्त्री जीव--अ कन् अत इत्त्वम्।

१ जीवनोपायेआजीवते।

२ जीवन्तीवृक्षे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीविका¦ f. (-का)
1. Livelihood, profession or occupation by which a subsistence is obtained.
2. A tree: see जीवन्ती। E. जीव् to live, ण्वुल् and टाप् affixes: see जीवक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीविका [jīvikā], [जीव्-अकन् अत इत्वम्]

Means of living, livelihood; कुदेशे नास्ति जीविका Mb.12.139.94.

The life-giving element, i. e. water.

life; कृपणा वर्तयिष्यामि कथं कृपणजीविका Rām.2.2.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीविका f. living , manner of living Kat2hUp. Mn. iv , 11 ; x , 82 etc.

जीविका f. See. वक.

"https://sa.wiktionary.org/w/index.php?title=जीविका&oldid=387306" इत्यस्माद् प्रतिप्राप्तम्