जीवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवी, [न्] पुं, (जीवोऽस्त्यस्येति । जीव + इनिः ।) प्राणी । यथा, ब्रह्मवैवर्त्ते गणेशखण्डे । “जीविनां दारुणो रोगः कर्म्मभोगः शुभाशुभः । भक्तो वैद्यस्तं निहन्ति कृष्णभक्तिरसायनात् ॥”

"https://sa.wiktionary.org/w/index.php?title=जीवी&oldid=136283" इत्यस्माद् प्रतिप्राप्तम्