जुग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुग, इ त्यागे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) इ, कर्म्मणि जुङ्ग्यते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुग¦ त्यागे भ्वा॰ पर॰ सक॰ सेट् इदित्। जुङ्गति। अजुङ्गीत्जुजुङ्ग। कर्म्मणि इदित्त्वात् जुङ्ग्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुग (इ) जुगि¦ r. 1st cl. (जुंगति)
1. To except, to exclude.
2. To quit or abandon. E. भ्वा० प० सक० सेट् इदित् |

"https://sa.wiktionary.org/w/index.php?title=जुग&oldid=387520" इत्यस्माद् प्रतिप्राप्तम्