जुम्बक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुम्बक¦ पु॰ वरुणे
“पृथिवीं तृचा जुम्बकाय स्वाहा” यजु॰

२५ ।

९ ।
“जुम्बकाय वरुणाय” वेददी॰
“प्रत्येव तिष्ठतिजुम्बकाय स्वाहेत्यबभृथ उत्तप्तामाहुतिं जुहोति धरुणोवै जुम्बकः” शत॰ व्रा॰

१२ ।

३ ।

६ ।

५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुम्बकः [jumbakḥ], Ved. An epithet of Varuṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुम्बक m. N. of a वरुण( S3Br. xiii , 3 , 6 , 5 ) VS. xxv , 9.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुम्बक पु.
एक मानवीय देवता का नाम (अवभृथेष्ट्यन्ते अप्सुमगन्स्य पिङ्गलखलति-विक्लिध्रशुक्लस्य जुहोति जम्बुकाय स्वाहेति), का.श्रौ.सू. 2०.8.16 (अश्वमेधयज्ञ)।

"https://sa.wiktionary.org/w/index.php?title=जुम्बक&oldid=478446" इत्यस्माद् प्रतिप्राप्तम्