जुवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुवस् [juvas], a. Ved. Speed, quickness; आ नः सोम सहो जुवो रूपं न वर्चसे भर Rv.6.65.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुवस् See. जू.

जुवस् n. quickness RV. ix , 65 , 18.

"https://sa.wiktionary.org/w/index.php?title=जुवस्&oldid=387685" इत्यस्माद् प्रतिप्राप्तम्