जुहू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहूः, स्त्री, (जुहोत्यनया । इति हु + “हुवः श्लुवच्च ।” उणां । २ । ६० । इति क्विप् निपातनात् दीर्घत्वं द्वित्वञ्च ।) पलाशकाष्ठनिर्म्मितार्द्धचन्द्रा- कृतियज्ञपात्रम् । जुहोत्यनया जुहूः । इत्यमर- भरतौ ॥ (यथा, ऋग्वेदे । १ । ७६ । ५ । “अग्ने ! मन्त्रया जुह्वा यजस्व ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू¦ स्त्री जुहोत्यनया हु--क्विप् नि॰ द्वित्वं दीर्घश्च। यज्ञियेस्रुगाख्ये पात्रमेदे सा च पलाशघटिता”
“पालाशी जुहूः” कात्या॰ श्रौ॰

१ ।

३ ।

३४ ।
“जुहोत्यनया जुहूः स्रुक्सा च पालाशी पलाशवृक्षकाष्ठनिर्म्मिता” कर्कः।
“यस्यपर्णमयी जुहूर्मवति न स पापं श्लोकं शृणोति” श्रुतिः।
“पर्णमयी पलाशकाष्ठमयीत्यर्थः”। एषा चानारभ्याधी-ताऽपि प्रकृत्यर्था यथोक्तं ताण्ड्य॰ ब्रा॰। (
“अनारभ्याधीतानां प्रकृतिगामित्वमिति न्यायेनक्रत्वङ्गत्वावगमात्। स च न्यायस्तृतीयाध्याये षष्ठापादस्यप्रथमाधिकरणे पर्णवाक्यमुदाहृत्याभिहितः।
“प्रकृतौविकृतौ वा साद्यस्य पर्णेत्यसौ विधिः। प्रकृतेरेव वातुल्याद्वचनादुभयोरसौ। जुहूमाश्रित्य पर्णत्वविधिःप्रकृतिमात्रगः। चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्रकिम्”। अनारभ्य श्रूयते
“यस्य पर्णमयी जुहूर्भवति न सपापश्लोकं शृणोतीति”। तत्राव्यभिचरितक्रतुसम्बन्ध-वतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते। या जुहूः सा पर्णमयीति वाक्यञ्च प्रकृतिविकृत्योम्तुल्य-मेव प्रवर्त्तते उभयत्राश्रयभूताया जुह्वाः सत्त्वात्। तस्मात् प्रकृतिविछत्योरुभयोरप्ययं विधिरिति प्राप्ते,ब्रूमः किमयं विधिर्विकृतौ चोदकात् पूर्वन्निविशतेपश्चाद्वा। नाद्यः, आश्रयभूताया जुह्वाः चोदकमन्त-रेणासम्भवात्। द्वितीये तु पर्णत्वमपि जुह्वा सहैवचोदकेनातिदिश्यते, तत्र पुनर्विधिवैयर्थ्यादयं विधिःप्रकृतिमात्रगः”। जुहोत्यस्यां दिशि--आधारे क्विप्।

२ प्राग्देशे प्राङ्मुखतयैव होमकरणात् तस्यास्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू¦ f. (-हूः) A wooden vessel, of the shape of a semicircle or crescent. used to pour sacrificial butter in to the fire. E. हु to sacrifice, Unadi affix क्विप्, the root reiterated, and the final made long also remain- ing short जुहु। f. (-हुः) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहूः [juhūḥ], f. [हु क्विप् नि˚ द्वित्वं दीर्घश्च Tv.]

A crescent-shaped wooden ladle used for pouring the sacrificial ghee into the fire.

A tongue, especially of Agni i. e. a flame. -Comp. -आस्यः fire; हव्यवाड् जुह्वास्यः Rv.1.12.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू f. (= जिह्वा, हुच्)a tongue ( esp. of अग्नि; 7 are named RV. i , 58 , 7 ), flame RV.

जुहू f. personified as wife of ब्रह्माand goddess of speech (author of RV. x , 109 ) RAnukr.

जुहू f. (fr. हुPa1n2. 3-2 , 178 Va1rtt. 3 Un2. etc. ) a curved wooden ladle (for pouring sacrificial butter into fire) RV. AV. etc.

जुहू f. that part of the frame enshrining the universal spirit which faces the east ChUp. iii , 15 , 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Juhū is the regular name in the Rigveda and later for the tongue-shaped ladle in which butter was offered to the gods.(** 1) Rv. viii. 44, 5; x. 21, 3; Av. xviii. 4, 5. 6, etc.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहू स्त्री.
(हूयतेऽनया सा) एक प्रकार की करछुल जिससे आहुति दी जाती है, (ऋ.वे. 1.145.3); स्रुचः आहुति की करछुलों में एक, यह पलाश-काष्ठ से निर्मित होती है, का.श्रौ.सू. 1.3.34 (पालाशी जुहूः); प्याले की आकृति की कटोरी से युक्त; इसे उपभृत् के ऊपर दाहिने हाथ से पकड़ते हैं, आप.श्रौ.सू. 2.13.3; सभी (आज्य) आहुतियां ‘जुहू’ से ही अर्पित की जाती है, 24.1.25 एवं जब होम के लिए अन्य किसी उपकरण का उल्लेख न किया गया हो, तो जुहू का ही प्रयोग करना चाहिए, का.श्रौ.सू. 1.8.45 (जुह्वाऽवचने); हि.श्रौ.सू. 4.2.27; शां.श्रौ.सू. 4.9.5; द्रष्टव्य - विरेन्द्रशास्त्री, वेदवाणी 12, पृ. 5०-54। जुहोति

"https://sa.wiktionary.org/w/index.php?title=जुहू&oldid=499775" इत्यस्माद् प्रतिप्राप्तम्