सामग्री पर जाएँ

जुहोति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहोति¦ स्त्री जु--धात्वर्थनिर्द्देशे श्तिप्। होमभेदे
“यजति[Page3143-a+ 38] जुहोतीनां कोविशेषः” कात्या॰ श्रौ॰

१ ।

२ ।

५ । इतिप्रश्ने यजतिलक्षणमुक्त्वा
“उपविष्टहोमाः स्वाहा-कारप्रदाना जुहोतयः”

१ ।

२ ।

७ इति लक्षितम्।
“उपवि-ष्टेन कर्त्त्रा होमो येषु त उपविष्टहोमाः स्वाहाकारेणप्रदानं येषु ते स्वाहाकरप्रदानाः य उपविष्टहोमाःस्वाहाकारप्रदानाश्च ते जुहोतयः इत्युच्यन्ते” कर्कःअतोऽस्य पुंस्त्वमेव स्त्रीत्वोक्तिः प्रामादिकी।
“क्षरन्तिसर्वा बैदिक्यो जुहोतियजतिक्रियाः” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहोतिः [juhōtiḥ], A technical name for those sacrificial ceremonies to which the verb जुहोति is applied as distinguished from those to which यजति is applied; क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः Ms.2.84. (See Medhātithi and other commentators; सर्वज्ञनारायण shortly renders जुहोति by उपविष्टहोम and यजति by तिष्ठद्धोम. See Āśvalāyana 1. 2.5 also); cf. also जुहोतिरासेचनाधिकः स्यात् MS.4.2.28. यजतिरेवासेचनाधिको जुहोतिः । ŚB. on MS.4.2.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहोति m. a technical name for those sacrificial ceremonies to which हु(not यज्)is applied Ka1tyS3r. Mn. ii , 84

जुहोति m. xi , 223 Kull.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हविर्दाने
2.2.15
जुहोति स्वाहाकरोति स्वाहाकुरुते वौषट्करोति वौषट्कुरुते वषट्करोति वषट्कुरुते[ao]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुहोति पु.
(हु + तिप्, तु. इकश्तिपौ धातुनिर्देशे पा. 3.3.1०8) उन कृत्यों का पारिभाषिक नाम, जिनमें आज्य (सर्पिस्) हविर्द्रव्य होता है, जुहू उपकरण के रूप में प्रयुक्त होती है एवं अध्वर्यु इसका अनुष्ठाता होता है, आप.श्रौ.सू. 24.1.2325, ‘जुहोति’ ‘स्वाहा’ का उच्चारण करते हुए बैठने की स्थिति में (अर्थात् बैठकर) अनुष्ठित किये जाने वाले ‘होम’ का वाचक है, इस प्रकार यजति से इसका भेद दिखलाया गया है, ‘उपविष्टहोमा स्वाहाकार प्रदाना जुहोतयः, का.श्रौ.सू. 1.2.7 (उपविष्टेन होमो येषु ते, वषट्कारेण प्रदानं येषु ते, ते जुहोतय इत्युच्यन्ते, स.वृ.); तुलः ‘यजति’ का अनुष्ठान खड़े होकर, ‘वषट्कार’ के उच्चारण के साथ अगिन्-स्थल के दक्षिण जाकर किया जाता है।

"https://sa.wiktionary.org/w/index.php?title=जुहोति&oldid=478451" इत्यस्माद् प्रतिप्राप्तम्