जूट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूटः, पुं, (जट सङ्घाते + अच् निपातनादूत्वागमे साधुः ।) शिवजटा । इत्यमरटीकायां भरतः । जटा । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूट¦ पु॰ जट--संहतौ अच्--पृषो॰।

१ जटासंहतौ बन्धे

२ जटा-याम् शब्दार्थचि॰।
“जटाजूटसमायुक्तामर्द्धेन्दुकृतशेख-राम्” दुर्गाध्यानम्।
“भूतेशस्य भुजङ्गबल्लिवलवस्रङ्-नद्धजूटाजटाः” मालतीमा॰। स्वार्थे क तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूट¦ m. (टः)
1. The matted hair of SIVA.
2. The clotted hair of an as- cetic. E. जट् to collect, affix अच्, ऊ inserted; see जटा; [Page293-a+ 60] also with कन् added जूटक। n. (-कं) and with a short vowel जुटक q. v.; it is also used compounded with जटा in the same sense, as जटाजूट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूटः [jūṭḥ], The mass of twisted or matted hair; भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटाजटाः Māl.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूट m. (fr. चूड?)twisted hair (of ascetics and शिव) , Ma1lati1m. Ra1jat. iv , 1 and ( ifc. f. आ) 151.

"https://sa.wiktionary.org/w/index.php?title=जूट&oldid=387840" इत्यस्माद् प्रतिप्राप्तम्