सामग्री पर जाएँ

जूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूत¦ त्रि॰ सौ॰ जू--क्त।

१ गते

२ आकृष्टे च।
“रथो ह वामृतजात्यभिजूतः” ऋ॰

३ ।

५ ।

८ ।

८ ।
“अभिजूतः स्तोतृ-भिराकृष्टः” भा॰।

३ दक्षे च
“युवं श्वेतं पेदव इन्द्रजूतम्” ऋ॰

१ ।

११

८ ।

९ ।
“इन्द्रजूतं इन्द्रेण जूतं दत्तम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूत [jūta], a. [जू-क्त] (At the end of comp.)

Impelled, urged, pressed.

Ved. Gone.

Drawn.

Given.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूत mfn. impelled , driven , iv , 17 , 12 , ix

जूत mfn. See. अद्रि-इन्द्र-, दस्यु-, देव-, ब्रह्म-, वात-, विप्र-.

"https://sa.wiktionary.org/w/index.php?title=जूत&oldid=499776" इत्यस्माद् प्रतिप्राप्तम्