जूर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्ण¦ पु॰ जूर--क्त। (उलुखड) तृणभेदे रत्नमालायांजूर्णाख्येति तत्पर्य्याये निर्द्देशात् तस्य तथात्वम्। जूर्णेतिआख्या यस्य जुर्णाख्योऽप्यत्र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्ण [jūrṇa], a. Decayed, old.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्ण mfn. decayed , old RV.

जूर्ण mfn. fr. ज्वर्Pa1n2. 6-4 , 20 Sch.

जूर्ण 1. and 2. जूर्णSee. 2. जूर्and p. 423 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=जूर्ण&oldid=387895" इत्यस्माद् प्रतिप्राप्तम्