जूर्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्व् [jūrv], 1 P. (जूर्वति) Ved.

To burn; उपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् Rv.1.191.9.

To hurt, injure, kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्व् (See. 2. जूर्) cl.1 P. ( p. जूर्वत्)to consume by heat , singe RV. i , 191 , 9 ( Naigh. ii ); to hurt Vop. ( Dha1tup. xv ); See. नि-सं-.

"https://sa.wiktionary.org/w/index.php?title=जूर्व्&oldid=387942" इत्यस्माद् प्रतिप्राप्तम्