जृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जृ, न्यक्कारे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-अनिट् ।) न्यक्कारस्तिरस्करणम् । जरति शत्रुं शूरः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जृ¦ न्थक्कारे भ्वा॰ पर॰ सक॰ अनिट्। जरति अजार्षीत्। जजार।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जृ¦ r. 1st cl. (जरति) To make short or low. E. भ्वा-प-सक-अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जृ [jṛ], 1 P. (जरति)

To make low or humiliate.

To excel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जृ cl.1 P. See. 1. जॄ.

जृ cl.1 A1. (2. du. जरेथेand Impv. थाम्जरन्ते, रस्वp. जरमाण)to come near , approach RV. i-iv , viif.;x , 40 , 3.

"https://sa.wiktionary.org/w/index.php?title=जृ&oldid=387966" इत्यस्माद् प्रतिप्राप्तम्