जृम्भा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जृम्भा, स्त्री, (जृम्भ + भावे घञ् ततष्टाप् ।) जृम्भः । इति शब्दरत्नावली ॥ (यथा, देवी- भागवते । १ । १५ । ६१ । “तुष्टिः पुष्टिः क्षमा लज्जा जम्भा तन्त्रा च शक्तयः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जृम्भा f. blossoming Ma1lati1m. ix , 16.

जृम्भा f. See. भ.

"https://sa.wiktionary.org/w/index.php?title=जृम्भा&oldid=388007" इत्यस्माद् प्रतिप्राप्तम्