जॄ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जॄ, इर् ष म य ज्याने । इति कविकल्पद्रुमः ॥ (दिवां-परं-अकं-अनिट् ।) इर्, अजरत् अजा- रीत् । ष, जरा । म, जरयति । य, जीर्य्यति । ज्यानं गतबहुवयोभावः । इति दुर्गादासः ॥

जॄ, गि कि ज्याने । इति कविकल्पद्रुमः ॥ (क्र्यां- चुरांपक्षे भ्वां-च-परं-अकं-नेट् ।) गि, जॄणाति जीर्णः जीर्णिः । कि, जारयति जरति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जॄ¦ जरायां दिवा॰ पर॰ अक॰ सेट् जीर्य्यति इरित्। अजरत् अजारीत्। जीर्णः षित्। जरा। घटादि॰। जरयति।
“या न जीर्य्यति जीर्य्यतः” नीतभा॰ जीर्य्यतेरतृन्। जरन्। जजार। जरीता जीर्णः।
“जरि-तॄणां सतां भुवां सूतये” बामदेव्यगानमन्त्रः।

जॄ¦ जरायां वा चुरा॰ उभ॰ पक्षे क्य्रादि॰ प्वादि॰ अक॰ सेट्। घटा॰। जरयति ते अजीजरत् त। जृणाति। इरत्अजरत्--अजारीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जॄ¦ r. 1st cl. (जरति) 4th cl. (जीर्य्यति) 9th cl. (जृणाति) and 10th cl. (जरयति- ते)
1. To grow old, to be or become old or decayed.
2. To be con- sumed, to perish.
3. To be digested. E. भ्वा-अक-सेट् | दिवा-प-अक-सेट् इदित् | क्य्रादि-प्वादि-अक-सेट् | पक्षे चुरा-उभ० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जॄ [j]ॄ, I. 1, 4, 9 P., 1 U. (जरति, जीर्यति, जृणाति, जारयति- ते, जजार, जारयामास, अजरत्, अजारीत्, अजीजरत्, जरि-री-तुम्, जीर्ण or जारित)

To grow old, wear out, wither away, decay; जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते Pt.5.16; Bk.9.41.

To perish, be consumed (fig. also); अजारीदिव च प्रज्ञा बलं शोकात्तथा$- जरत् Bk.6.3; जेरुराशा दशास्यस्य 14.112.

To be dissolved or digested; जीर्णमन्नं प्रशंसीयात् Chāṇ.79; उदरे चाजरन्नन्ये Bk.15.15.

To break up or fall to pieces.-Caus. (ज-जा-रयति)

To make old, wear out, consume.

To cause to be digested; to digest. -II.

Ā. (जरते) Ved.

To move, approach, come near.

To crackle (as fire).

To roar.

To call out to, invoke, praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जॄ (See. जुर्) cl.1 P. (3. pl. जरन्ति; Impv. 2. du. जरतम्; p. जरत्See. s.v. )to make old or decrepit RV. vi , 24 , 7 ; to cause to grow old , vii , 67 , 10 ; (1. जृ)to humiliate L. : cl.4 P. जीर्यति( AV. etc. ; also A1. ते; p. जीर्यत्, rarely यमाण; once cl.1 A1. Subj. 3. pl. जरन्तRV. x , 31 , 7 ; cl.9. जृणातिDha1tup. xxxi , 24 ; cl.10. जारयति, xxxiv , 9 ; pf. जजार, AV. , x , 8 , 26 etc. ; once जागार, v , 19 , 10 ; 3. pl. जजरुर्and जेरुर्Pa1n2. 6-4 , 124 ; aor. अजरत्and अजारीत्, iii , 1 , 38 ; Subj. 3. pl. जारिषुर्RV. ; fut. 1st जरिताand रीताVop. xi , 2 ; ind.p. रित्वाand रीत्वाPa1n2. 7-2 , 55 )to grow old , become decrepit , decay , wear out , wither , be consumed , break up , perish RV. AV. etc. ; to be dissolved or digested Ya1jn5. ii , 111 MBh. i , 1331 Sus3r. VarBr2S. ; Bhat2t2. ; : Caus. जरयति( ep. also A1. ते; p. रयत्RV. [once , जर्, i , 124 , 10 ] etc. ) to make old , wear out , consume RV. TS. iv Kat2hUp. MBh. etc. ; to digest MBh. R. Car. i , 21 ; to cause to be digested MBh. xii R. BhP.

जॄ (= गॄ) cl.1 A1. जरते( p. जरमाण)to crackle (as fire) RV. ; ( Naigh. iii , 14 ) to call out to , address , invoke , praise RV. ; See. ?.

"https://sa.wiktionary.org/w/index.php?title=जॄ&oldid=388034" इत्यस्माद् प्रतिप्राप्तम्