जेतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेता, [ऋ] त्रि, (जयतीति । जि + तृच् ।) जयशीलः । तत्पर्य्यायः । जिष्णुः २ जित्वरः ३ जैत्रः ४ । इत्यमरः । २ । ८ । ७७ ॥ (यथा, रघुः । १२ । ८९ । “जेतारं लोकपालानां स्वमुखैरर्च्चितेश्वरम् ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । २९ । “अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेतृ पुं।

जेता

समानार्थक:जैत्र,जेतृ

2।8।74।2।2

जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके। जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जेतृ पुं।

जयशीलः

समानार्थक:जेतृ,जिष्णु,जित्वर

2।8।77।1।4

शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः। सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु॥

वैशिष्ट्यवत् : विजयः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेतृ¦ त्रि॰ जि--तृच्। जयशौले।
“जीता नृभिः इन्द्रःपुत्रम्” ऋ॰

१ ।

१७

८ ।

३ ।
“जेतारं लोकपालानां स्व-मुखैरर्चितेश्वरम्” रघुः। स्त्रियां ङीप्।

२ विष्णौपु॰।
“अनधो विजयो जेता” विष्णुस॰। जयत्यति-शेते सर्वभूतानि” इति जेता” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेतृ¦ mfn. (-ता-त्री-तृ)
1. Victorious, triumphant.
2. Surpassing, excelling.
3. An epithet of vishnu. m. (-ता) A victor, a conqueror. E. जि to conquer, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेतृ [jētṛ], a. [जि-तृच्]

Victorious, triumphant.

Surpassing, excelling. -m.

A conqueror, victor.

An epithet of Viṣṇu.

जेतृ [jētṛ], m.

N. of a son of Madhucchandas (author of Rv.1.11.)

N. of prince who had a grove near Śrāvasti.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jetṛ. See Sṛṇi.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=जेतृ&oldid=473483" इत्यस्माद् प्रतिप्राप्तम्