जेन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेन्य¦ त्रि॰ जि--जन + णिच्--वा बा॰ डेन्थ।

१ जयशीले
“अग्नि-र्यज्ञेषु जेन्यो न विश्पतिः” ऋ॰

१ ।

१२

८ ।

७ ।
“जेन्यः जय-शीलः” भा॰।

२ उत्पाद्ये च
“जनिष्ट हि जेन्यो अग्रेअह्नाम्” ऋ॰

५ ।

१ ।

५ ।
“जेन्य उत्पाद्यः” भा॰

३ जेतव्येच
“दग्धं पयो वृषणा जेन्यावसू” ऋ॰

७ ।

७४ ।

३ ।
“जेन्यंवसु धनं ययोः। वेदे पूर्वपददीर्घः।
“जेन्यावसू जेतव्य-धनौ” भा॰।
“गतं देवेभिर्जेन्यावसू” ऋ॰

८ ।

३८ ।

७ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेन्य [jēnya], a. Ved.

Of noble origin, well-born.

Genuine, true; प्रयक्षञ्जेन्यं वसु Rv.2.5.1.

Victorious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेन्य mfn. ( जन्)of noble origin(See. ?) RV.

जेन्य mfn. genuine , true (wealth , वसु) , ii , 5 , 1 ; viii , 101 , 6.

"https://sa.wiktionary.org/w/index.php?title=जेन्य&oldid=388090" इत्यस्माद् प्रतिप्राप्तम्