जेह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेह् [jēh], 1 Ā (जेहते) Ved.

To reach, go towards.

To strive after, exert.

To open the mouth, pant, gasp; अरेणुभिर्जेहमानं पतत्रि Rv.1.163.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जेह् (See. जभ्, जृम्भ्) cl.1 A1. ( p. जेहमान)to open the mouth , breathe heavily , be excessively thirsty RV. i , 163 , 6 ; x ; to gape , i , 110 , 5; to move (" to strive after " Vop. and Sa1y. ) Naigh. ii.

"https://sa.wiktionary.org/w/index.php?title=जेह्&oldid=388144" इत्यस्माद् प्रतिप्राप्तम्