सामग्री पर जाएँ

जैगीषव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैगीषव्य¦ पु॰ जीगीषोरपत्यं गर्गाः यञ्। योगविदि मुनि-भेदे तत्कथा भा॰ श॰

५१ अध्याये शा॰ पर्वणि च

२३

५ अ॰ दृश्या।
“असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्” भा॰शा॰

११ अ॰। स्त्रियां लोहिता॰ नित्यं ष्फ षित्त्वात्ङीष्। जैगीषव्यायणी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैगीषव्यः [jaigīṣavyḥ], N. of an ancient ṛiṣi named along with Asita Devala; सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः Bṛi. S.48.62.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैगीषव्य m. patr. fr. जिगीषु( g. गर्गा-दि) , N. of an ancient ऋषि(named along with असितदेवल) MBh. ii , ix , xii f. Hariv. 952 VarBr2S. iii , 62 BhP. ix , 21 , 26.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Taught योग to विष्वक्सेन; wife अपर्णा, a daughter of मेना; got his सिद्धि at Benares. भा. IX. २१. २६; M. १३. 9; १८०. ५७.
(II)--the son of शत्शलाक (शतशिलक) mar- ried एकपाटल, a daughter of हिमवान्; mind-born sons शन्ख and Likhita. Br. III. १०. २०-21; वा. ७२. १८-19.
(III)--the अवतार् of the Lord in the 7th द्वा- para with four sons. वा. २३. १३८.
(IV)--a ऋत्विक् at the sacrifice of ब्रह्मा. वा. १०६. ३६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAIGĪṢAVYA : A hermit who attained salvation by the strength of his penance.

It is stated in Harivaṁśa Chapter 18, that three daughters, Aparṇā, Ekaparṇā and Ekapāṭalā were born to Himālaya by Menā and the hermit Devala married Ekaparṇā and the hermit Jaigīṣavya married Ekapāṭalā. In Mahābhārata, Śānti Parva, Chapter 229, mention is made that this hermit gave much advice to the hermit Devala, son of Asita, about the need for equanimity. On another occasion this hermit talked to Yudhiṣṭhira about the glory of Śiva. (M.B. Anuśāsana Parva, Chapter 18, Stanza 37).

There is a story about how this hermit Jaigīṣavya attained the world of Brahmā. Once he reached the hermitage of Devala, who showed the necessary hospitalities. After a few days this hermit disappeared. After that he used to be seen only at the time of meals. Once Devala took his waterpot and went by air to the sea, to fetch water. When he reached the sea he saw Jaigīṣavya bathing there. Devala had gone when Jaigīṣavya was in the hermitage. How did he reach the sea before Devala? Devala filled the pot and returned thoughtful. When he reached the hermitage Jaigīṣavya was there. After this Devala travelled through the world of the inspired sages. Wherever he went, he saw Jaigīṣavya. He asked the inspired sages how it was possible. They praised the attain- ments, Jaigīṣavya had obtained, by his ‘tapas’ (penance). Finally in the sight of everybody, Jaigīṣavya flew to the world of Brahmā. (M.B. Śalya Parva, Chapter 50).

It is mentioned in Mahābhārata, Sabhā Parva, Chapter 11, Stanza 24, that this hermit Jaigīṣavya sits in the palace of Brahmā and carries on meditation and con- templation on Brahmā.


_______________________________
*1st word in right half of page 337 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जैगीषव्य&oldid=430001" इत्यस्माद् प्रतिप्राप्तम्