जैन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैनः, पुं, (जिन एव । यद्बा, जिन उपास्य- देवतास्येति । जिन् + अण् ।) जिनोपासकः । बौद्धः । इति हलायुधः ॥ (धर्म्मक्षेत्रे- ऽस्मिन् भारतवर्षे प्रचलितेषु विविधेषु धर्म्मेषु जिनधर्म्म एव श्रेष्ठतम इति जैनाः प्रव- दन्ति । एषामुपास्यदेवता जिनः । ते तु श्वेता- म्बरदिगम्बरभेदेन द्बिविधाः । श्वेताम्बरास्तु प्रायश आश्रमिणः । अधुना नानाशाखासु विभक्ताः समभवन् । दिगम्बरास्तु प्रायशो निर्ग्रन्थाः । एतेषां यन्मतं तत् सर्व्वदर्शनसंग्र- हात् प्रदर्श्यते । यथा, --

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैन¦ पु॰ जिन एव, जिनोदेवतास्य वा अण्।

१ अर्हति

२ अर्हदुपासके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैन¦ m. (-नः) A Jaina, a follower of the principles of a Jina or teacher of heterodox notions, the chief of which are, the supremacy of certain religious pontiffs over the gods of the Hindus, a denial of the divine authority of the Vedas, and a disregard of the distinc- tion of castes. E. जिन a Jina, and अण् aff. जिनः देवता अस्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैनः [jainḥ], a.

A Jaina, a follower of Jaina doctrines.

A Buddha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैन mf( ई)n. relating to the जिनs Sarvad. iii f. Pa1rs3van. ii , 36

जैन m. a worshipper of the जिनs , जैनSarvad. iii , vii , xi

जैन m. (= ?) N. of a prince of Kashmir

"https://sa.wiktionary.org/w/index.php?title=जैन&oldid=388215" इत्यस्माद् प्रतिप्राप्तम्