जैमिनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनीय पुं।

मीमांसाशास्त्रवेत्ता

समानार्थक:मीमांसक,जैमिनीय

2।7।6।3।2

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनीय [jaiminīya], a. Relating to or composed by Jaimini. -m. an adherent of Jaimini. -m. (pl.) N. of a school of the Sv. -n. Jaimini's work. -Comp. -न्यायमालाविस्तरः N. of a compendium of the Mīmāṁsā philosophy of Mādhava.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनीय mfn. relating to or composed by जैमिनि(a धर्म-शास्त्र) Sarvad. xii , 19

जैमिनीय m. an adherent of जैमिनिSS3am2kar. xvi , 79

जैमिनीय m. pl. N. of a school of the SV. Caran2.

जैमिनीय n. जैमिनि's work Sarvad. iv , 195.

"https://sa.wiktionary.org/w/index.php?title=जैमिनीय&oldid=388302" इत्यस्माद् प्रतिप्राप्तम्