जैव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैव¦ त्रि॰ जीवस्येदम् अण्।

१ आत्मसम्बन्धिनि

२ वृहस्पतिस-म्बन्धिनि

३ तत्क्षेत्रे धनूरशौ मीनराशौ तदधिदेवताके

४ पुष्यनक्षत्रे।

५ तदीये पाते च
“कृताद्रिचन्द्राः जैवस्यत्रिखाङ्काश्च भृगोस्तथा” सू॰ सि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैव [jaiva], a. [जीवस्येदं अण्]

Belonging to जीव or the soul.

Belonging to Jupiter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैव mf( ई)n. belonging to the living personal soul( जीव) Ba1dar. ii , 3 , 47 Sch.

जैव mf( ई)n. relating to Jupiter (Thursday Vishn2. lxxviii , 5 ) VarBr2. Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=जैव&oldid=388329" इत्यस्माद् प्रतिप्राप्तम्