सामग्री पर जाएँ

जोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जोषम्, क्ली, (जुष हर्षे + भावे घञ् ।) सुखम् । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १ । १२० । १ । “का राधद्धोत्राश्विना वां को वां जोष उभयोः ॥” “जोषे प्रीतिजनके व्यवहारे ।” इति दयानन्द- भाष्यम् ॥)

जोषम्, व्य, (जुष् + बाहुलकात् अम् ।) तूष्णीम् । (यथा, महाभारते । २ । ६८ । १६ । “मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत ! ॥”) सुखम् । इत्यमरः । ३ । ३ । २५० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जोष¦ पु॰ जुष--भावे घञ्।

१ प्रीतौ

२ सेवने च
“को वां जोषउभयोः” ऋ॰

१ ।

१२

० ।

१ ।

३ सुखे न॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जोष¦ n. (-षं) Happiness, felicity, pleasure, enjoyment, satisfaction. f. (-षा) A woman: see जोषा; also जोषित्, जोषिता, &c. E. जुष् to delight, affix भावे घञ् fem. affix टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जोषः [jōṣḥ], [जुष्-भावे घञ्]

Satisfaction, enjoyment, happiness, pleasure.

Silence. -षम् ind.

According to one's wish, with ease.

Silently; किमिति जोषमास्यते Ś.5; Bv.2.17; जोषमास न विशिष्य बभाषे N.5.78. -Comp. -वाकः chattering nonsense; जोषवाकं वदतः Rv.6.59.4.

जोषम् [jōṣam], ind. [see under जुष्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जोष m. ( जुष्)satisfaction , approval , pleasure RV. i , 120 , 1

जोष m. जोषम् आor अनुज्, " according to one's pleasure , to one's satisfaction " RV.

जोष m. silence Naish. v , 78

जोष m. with आस्([ MBh. ii , vii f. , xii , xv S3ak. v , 18/19 ]) , 1. अस्([ Naish. vi , 107 Pa1rs3van. iii , 168 ]) , स्था([ Ka1s3i1Kh. ]) , to remain quiet or silent

जोष m. See. अ-, स-जोष, यथा-जोषम्.

"https://sa.wiktionary.org/w/index.php?title=जोष&oldid=388512" इत्यस्माद् प्रतिप्राप्तम्