ज्ञंमन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञंमन्य [jñammanya], a. Thinking oneself to be wise; निश्चिन्वते हि ज्ञंमन्या यमेवायोग्यमाग्रहात् Rāj. T.3.491.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञंमन्य/ ज्ञ--ं-मन्य mfn. thinking one's self-wise Ra1jat. iii , 491.

"https://sa.wiktionary.org/w/index.php?title=ज्ञंमन्य&oldid=388617" इत्यस्माद् प्रतिप्राप्तम्