ज्ञपित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञपितः, त्रि, (ज्ञप्यते स्मेति । ज्ञप + णिच् + क्तः ।) ज्ञापितः । इत्यमरः । ३ । १ । ९८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञपित वि।

बोधं_प्रापितः

समानार्थक:ज्ञप्त,ज्ञपित

3।1।98।1।2

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञपित¦ त्रि॰ ज्ञप--ज्ञाने क्त नि॰ वा इट्। ज्ञाते अमरः। इडभावे। ज्ञप्तोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञपित¦ mfn. (-तः-ता-तं) Taught, expounded, made known. E. ज्ञप् to make known, affix क्त, नि-वा-इट् optionally inserted, otherwise ज्ञप्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञपित [jñapita] ज्ञप्त [jñapta], ज्ञप्त a. Made known, informed, expounded, taught.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञपित mfn. = प्त, 2 , 27.

"https://sa.wiktionary.org/w/index.php?title=ज्ञपित&oldid=388642" इत्यस्माद् प्रतिप्राप्तम्