ज्ञप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्तः, त्रि, (ज्ञप्यते स्मेति । ज्ञप + णिच् + क्तः । “वा दान्तशान्तेति ।” ७ । २ । २७ । इति साधुः ।) ज्ञापितः । इत्यमरः । ३ । १ । ९८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्त वि।

बोधं_प्रापितः

समानार्थक:ज्ञप्त,ज्ञपित

3।1।98।1।1

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्त¦ mfn. (-प्तः-प्ता-प्तं) Made known: see the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञप्त mfn. (2 , 27) instructed S3Br. xi , 5 , 3 , 8ff.

"https://sa.wiktionary.org/w/index.php?title=ज्ञप्त&oldid=388646" इत्यस्माद् प्रतिप्राप्तम्