ज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञा, क प्रेरणे । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) प्रेरणमिह नियोजनम् । क, ज्ञाप- यति भृत्यं स्वामी नियुक्तं करोतीत्यर्थः । इति दुर्गादासः ॥

ज्ञा, क म मारणे । आलोके । निशाणे । तोषणे । स्तुतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं- सेट् ।) कम, ज्ञपयति अज्ञपि अज्ञापि ज्ञपं ज्ञप ज्ञापं ज्ञापम् । आलोको दर्शनप्रेरणम् । निशाणं तिक्ष्णीकरणम् । तोषणं तुष्टीकरणम् । ज्ञप- यति शत्रुं शूरो मारयतीत्यर्थः । ज्ञपयति रूपं कामिनी षिड्गान् दर्शयतीत्यर्थः । ज्ञपयति खड्गं कर्म्मकारः शाणयतीत्यर्थः । ज्ञपयति गुरुं शिष्यस्तोषयतीत्यर्थः । स्तुतिः कैश्चिन्न मन्यते । आलोको ज्ञानप्रेरणमित्यनुन्यास- रक्षितौ । अतएव क्रमदीश्वरोऽपि जानाते- र्घटादित्वं विभाषया मन्यते । तेन ज्ञपयितुं बोधयितुमिष्यमाणो ज्ञीप्समान इति पाणिनीय- वृत्तौ ज्ञानप्रेरणापि ह्नस्वे सनि ज्ञीप्समान इति प्रसिद्धम् । एवं विज्ञप्तिरेषा मम जीवबन्धौ इत्यादिषु च विज्ञापनमेवार्थः । इति दुर्गादासः ॥

ज्ञा, ग बोधे । इति कविकल्पद्रुमः ॥ (क्र्यां-परं- सकं-अनिट् ।) ग, जानाति । “सन्दर्भशुद्धिं गिरां जानीते जयदेव एवेत्यत्र अनुपसर्गात् फलवत्कर्त्तर्य्यात्मनेपदम् । ततोऽनुजज्ञे गमनं सुतस्य इत्यत्रानुशब्दस्योपसर्ग प्रतिरूपकत्वेना- नुपसर्गत्वात् ॥” इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञा¦ बोधे क्य्रा॰ प्र॰ सक॰ अनिट्। जानाति अज्ञासीत्। जज्ञौ। ज्ञाता ज्ञानं ज्ञातिः ज्ञातः जज्ञिवान्। अनु + अनुमतौ अनुमतिश्च स्वथंप्रवृत्तस्य निषेधनाभावेनस्वाभिमतत्वज्ञापनेन प्रवर्त्तनम्।
“तं देवासो अनुजानन्तुकालम्” तैत्ति॰ ब्रा॰।
“अनुपवेशे यद्वीर कृत-वांस्त्वं ममाप्रियम्। सर्वं तदनुजानामि” भा॰ आ॰

२१

३ अ॰अप + निह्नवे आत्म॰। आत्मानमपजानानः शशमात्रोऽनय-द्दिनम्” भट्टिः। अगि + सम्यग्ज्ञाने
“भक्त्या मागभिजानाति यावान्यश्चास्मि[Page3149-b+ 38] तत्त्वतः” गीता।
“अभिज्ञाश्छेदपातानाम्” कुमा॰ अभिज्ञाच आद्यज्ञानम् अनुभवात्मकम्। प्रति + अभि + पूर्वदृष्टस्य वस्तुनः चक्षुरादिसन्निकर्षजे पूर्वसं-स्कारोत्पन्ने स्मृतिभिन्ने ज्ञानभेदे यथा सोऽयं देवदत्तःइत्यादि ज्ञानम्।
“तं त्वं प्रत्यभिजानीहि स्वप्ने यंदृष्टवत्यसि” हरिवं॰

१७

६ अ॰। सम् + अभि + प्रत्यभिज्ञाने
“इग्द्रसेनां सह भ्रात्रा समभिज्ञायवाहुकः” भा॰ व॰

७५ अ॰। अव + अनादरे हीनत्वेन ज्ञाने च।
“अवजानासि मां यस्मात्ततस्ते न भविष्यति” रघुः।
“अदेशकाले यद्दानमप्रात्रभ्येश्चदीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृतम्” गीता।
“वसूनि देशांश्च विर्त्तयिष्यन् रामं नृपः संगिरमाणएव। तयावजज्ञे” भट्टिः। आ + सम्यग्ज्ञाने नियोगे च
“न हि मनसा ध्यायतःकश्चनाजानाति” शत॰ ब्रा॰

४ ।

६ ।

७ ।

५ ।
“निथोगश्चनिकृष्टस्य भृत्यादेः ष्रवर्त्तनम्। स्वार्थे णिच तत्रार्थे।
“आज्ञापय ज्ञातविशेष! पुंसाम” कुमा॰। ज्ञा--प्रेरणेचौरादिकस्येदं रूपमित्यन्ये। उप + आद्यज्ञाने
“उप तज्ञ्जानीत यथा वयमिहाप्यसामेति” शत॰ ब्रा॰

६ ।

२ ।

३ ।

७ ।
“उपज्ञा ज्ञानमाद्यं स्यात्” अमरः। निस् + निर् + निश्चयात्मके ज्ञाने।
“विद्युद्वै विद्युत्य वृष्टिमनु-प्रविशति सान्तर्धीयते तां न निर्जानन्ति” ऐत॰ ब्रा॰। परि + परितो ज्ञाने
“इन्द्रो दक्षं परिजानादहीनम्” ऋ॰

१० ।

१३

९ ।

६ ।
“अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः” मनुः। प्र + प्रकृष्टज्ञाने।
“यथा धर्मधर्मञ्च कार्य्य ञ्चाकार्य्यमेव च। अयथावत् प्रजानाति”
“तस्य प्रज्ञा प्रतिष्ठिता” गीता। प्रति + प्रतिज्ञायां साध्यत्वेन पक्षनिर्देशे आत्मकर्त्तव्य-त्वेन कथनभेदे च आत्म॰।
“साध्यनिर्देशः प्रतिज्ञा” गौत॰ सू॰। साध्यवत्त्वेन पक्षनिर्देशः प्रतिज्ञेति तदर्थः।
“प्रतिजज्ञे बधं चापि सर्वक्षत्रस्य भारत!” भा॰ व॰

११

७ अ॰॥
“प्रतिज्ञाय वनवासमिमं गुरोः” रामा॰

२ ।

१०

९ अ॰।
“तस्मै निशाचरेश्वर्य्यं प्रतिजज्ञे रघूत्तमः” रघुः।
“कच्चिन्न पाने द्युते वा क्राडासु प्रमदासु च। प्रति-जानन्ति पूर्वाह्लेव्ययं व्यसनजं तव” मा॰ स॰

५ अ॰आर्षत्वात् पर॰। वि + विशेषण ज्ञाने
“ज्योतिर्वृणीत तमसो विजानन्” ऋ॰ऋ॰

३ ।

३९ ।

७ ।
“आत्मानं चेथिजानीयादयम{??}ति पुरुषः” शत॰ ब्रा॰

१४ ।

७ ।

२ ।

१६ ।
“कथभेतद् विजानीयां त्व-[Page3150-a+ 38] मादौ प्रोक्तवानिति” गीता। शिल्पशास्त्रविषयके ज्ञानेच
“मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” अमरः। ज्ञानमात्रे क्षणिकविज्ञानमिति बौद्धाः। सम् + सम्यग् ज्ञाने संज्ञायां चैतन्ये च आत्म॰। संजानानान्परिहरन् रावणानुचरान् बहून्” भट्टिः।
“रविस्तुसंज्ञापयते लोकान् रश्मिभिरुल्वणैः” भा॰ शा

७१

२७

६७ । प्रतिज्ञायाम् आत्म॰।
“संजानीष्व स्वमीशा” च मुग्ध-बोधम्।

ज्ञा¦ ज्ञपधात्वर्थे चुरा॰ उभ॰ सक॰ सेट् घटा॰। ज्ञपयति ते अजिज्ञपत् त।

ज्ञा¦ प्रेरणे चुरा॰ उभ॰ सक॰ सेट्। ज्ञापयति ते अजिज्ञपत् त। अस्यैव रूपम् आज्ञापयतीत्यादि।
“आज्ञापय ज्ञात-विशेष! पुंसाम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञा¦ r. 9th cl. (जानाति जानीते) To know, to understand. With अनु, prefix- [Page294-a+ 60] ed,
1. To assent or conform to.
2. To acknowledge. With अप, To conceal. With अव, To disrespect, to despise. With उप, To deny knowledge of any thing. With परि, To ascertain. With प्र, To know well. With प्रति or सम्, To assent, to admit, to agree, to pro- mise. With प्रति and अभि, To recognise. With वि, To discriminate, to know. With सम्, To recollect or possess the power of knowing. (In combination, it usually takes the deponent form, as अनुजानीते, अपजानीते, &c.) r. 10th cl. (ज्ञापयतिते) To command, to direct; आङ् is usually prefixed in this sense. r. 1st cl. but occurring in the form of the causal, (ज्ञपयति)
1. To slay.
2. To gratify or please.
3. To exhibit
4. To sharpen.
5. To praise. In these senses the root is, in general. combined with a prefix. क्र्या-प-सक-अनिट् | चु-उभ-सक-सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञा [jñā], 9 U. (जानाति, जानीते, जज्ञौ, जज्ञे, अज्ञासीत्-अज्ञास्त, ज्ञातुम्, ज्ञात)

To know (in all senses), to learn, become acquainted with; मा ज्ञासीस्त्वं सुखी रामो यदकार्षीत् स रक्षसाम् Bk.15.9.

To know, be aware of, be familiar or conversant with; जाने तपसो वीर्यम् Ś.3.1; जानन्नपि हि मेधावी जडवल्लोक आचरेत् Ms.2.11,123;7.148.

To find out, ascertain, investigate; ज्ञायतां कः कः कार्यार्थीति Mk.9.

To comprehend, apprehend, understand, feel, experience; as in दुःखज्ञ, सुखज्ञ &c.

To test, try, know the true character of; आपत्सु मित्रं जानीयात् H.1.72; Chāṇ.21.

To recognise; न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् Me.63.

To regard, consider, know to be; जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः Me.6.

To act, engage in (with gen. of the instrument); सर्पिषो जानीते Sk. 'he engages in sacrifice with clarified butter (सर्पिषः = सर्पिषा).

Ved. To acknowledge, approve, allow.

To recognise as one's own, take possession of. -Caus. (ज्ञापयति, ज्ञपयति)

To announce, inform, make acquainted with, make known, notify.

To request, ask (Ātm.).

To sharpen.

To satisfy.

To praise.

To immolate, kill (as an animal). -Desid. (जिज्ञासते)

To desire to know, investigate, ascertain; R.2.26; Bk.8.33;14.91.

To conjecture, suppose, guess.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञा cl.9 P. A1. जानाति, निते(See. Pa1n2. 1-3 , 76 ; Subj. नत्; Impv. नीतत्, 2. sg. नीहि, once irr. ज्ञBhP. x , 89 , 46 ; [fr. cl.3. ] जिजाहिMBh. xiii , 4493 ; 2. pl. irr. नत. ii , 2397 ; 2. sg. A1. irr. नसेDivyA7v. xviii ; p. नत्, नानirr. नमान[ MBh. ] ; pf. जज्ञौ, ज्ञे[ Pass. Ra1jat. v , 481 ] , 3. pl. ज्ञुर्RV. vii , 79 , 4 S3Br. xi ; p. ज्ञानRV. x , 14 , 2 ; fut. ज्ञास्यति, ते; aor. अज्ञासीत्, स्तPass. अज्ञायि, vi , 65 , 1 etc. ; Pot. ज्ञायात्or ज्ञेय्Pa1n2. 6-4 , 68 Page425,3 ; 2. sg. ज्ञेयस्= ?RV. ii , 10 , 6 ; inf. ज्ञातुम्)to know , have knowledge , become acquainted with( acc. ; rarely gen. MBh. iii , 2154 Hariv. 7095 ) , perceive , apprehend , understand (also with inf. [ Pa1n2. 3-4 , 65 ] MBh. ii , v Das3. ) , experience , recognise , ascertain , investigate RV. etc. ; to know as , know or perceive that , regard or consider as (with double acc. e.g. तस्य मां तनयां जानीत, " know me to be his daughter " MBh. iii , 2476 ; with मृषा, " to consider as untrue " Ratna7v. ii , 18 ) Mn. etc. ; to acknowledge , approve , allow VS. xviii , 59 f. AV. ix , 5 , 19 S3Br. i , xi , xiv ; to recognise as one's own , take possession of SaddhP. ; to visit as a friend AV. x , 1 , 25 ; to remember (with gen. ) MBh. xii , 5169 ; A1. to engage in( gen. e.g. सर्पिषो, " to make an oblation with clarified butter ") Pa1n2. 1-3 , 45 ; ii , 3 , 51 : Caus. ज्ञपयति, to teach any one( acc. ) S3a1n3khS3r. xv ; ज्ञाप्( Pass. ज्ञाप्यते)to make known , announce , teach anything MBh. ii , xii Ka1ty. and Pat. ; to inform any one( gen. )that (double acc. ) MBh. i , 5864 ; A1. to request , ask ChUp. ii , 13 , 1 ( ज्ञप्) MBh. iii , 8762 ( ज्ञाप्): Desid. जिज्ञासते( Pa1n2. 1-3 , 57 ; ep. also P. )to wish to know or become acquainted with or learn , investigate , examine Mn. ii , 13 MBh. etc. ; to wish for information about( acc. ) Katha1s. xxii , 84 ; to conjecture AV. xiv , 1 , 56 : Caus. Desid. जिज्ञपयिषति(also ज्ञाप्Siddh. )and ज्ञीप्सति(See. प्स्यमान) , to wish to make known or inform Pa1n2. 7-2 , 49 and 4 , 5 ; ([See. ? etc. ])

ज्ञा f. N. of a woman Pa1n2. 6-4 , 163 Pat. ; ([ cf. Lat. mali- and beni-gnu-s.])

ज्ञा mfn. ifc. " knowing , familiar with "See. ऋत-, पद-and प्र-ज्ञा, अ-सं-.

ज्ञा f. for आ-ज्(by irr. Sandhi after एand ओ) MBh. i , 3168 ; iii , 16308.

"https://sa.wiktionary.org/w/index.php?title=ज्ञा&oldid=499780" इत्यस्माद् प्रतिप्राप्तम्