ज्ञात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातम्, त्रि, (ज्ञायते विद्यते स्मेति । ज्ञा + कर्म्मणि क्तः ।) कृतज्ञानम् । जाना इति भाषा । तत्- पर्य्यायः । विदितम् २ बुद्धम् ३ बुधितम् ४ प्रमितम् ५ मतम् ६ प्रतीतम् ७ अवगतम् ८ मनितम् ९ अवसितम् १० । इति जटाधरः ॥ (यथा, पञ्चतन्त्रे । १ । १२३ । “पूर्ब्बमेव मया ज्ञातं पूर्णमेतद्धि मेदसा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञात¦ त्रि॰ ज्ञा--कर्म्मणि क्त। विदिते
“ज्ञाततत्त्वोऽपि
“खल्वेकः सन्दिग्धे कार्य्यवस्तुनि” माघः।
“ज्ञाता-ज्ञाताः कुले मम” वायुपु॰। भावे क्त।

२ ज्ञाने न॰। यावा॰स्वार्थे कन्। ज्ञातक विदितार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञात¦ mfn. (-तः-ता-तं) Known, comprehended, understood fully. E. ज्ञा to know, affix कर्मणि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञात [jñāta], a. [ज्ञा-कर्मणि-क्त] Known, ascertained, understood, learnt, comprehended &c.; आज्ञापय ज्ञातविशेष पुंसां Ku.3.3; see ज्ञा above. -तम् Knowledge. -Comp. -अन्वयः Son of a known family. -सिद्धान्तः a man completely versed in any Śāstra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञात mfn. known , ascertained , comprehended , perceived , understood AV. xix , 15 , 6 S3Br. etc. ( आंज्ञातम्" Ah! I know " Mr2icch. i , 6/7 S3ak. etc. )

ज्ञात mfn. meant( मया ज्ञातम्, " I meant ") Ka1d. vi , 995

ज्ञात mfn. taken for( nom. ) Pan5cat. i , 2 , 2

ज्ञात mfn. known as( nom. )to( gen. ) Vop. v , 27

ज्ञात m. pl. N. of महा-वीर's family Jain.

"https://sa.wiktionary.org/w/index.php?title=ज्ञात&oldid=388674" इत्यस्माद् प्रतिप्राप्तम्