ज्ञातनन्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातनन्दन¦ पु॰ ज्ञातेन ज्ञानेन नन्दति नन्द--ल्यु

३ त॰। अर्हद्भेदे हेम॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातनन्दन/ ज्ञात--नन्दन m. " son of the ज्ञातfamily " , महा-वीरJain.

"https://sa.wiktionary.org/w/index.php?title=ज्ञातनन्दन&oldid=388690" इत्यस्माद् प्रतिप्राप्तम्