ज्ञाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाता, [ऋ] त्रि, (ज्ञा + तृच् ।) ज्ञानशीलः । तत्- पर्य्यायः । विदुरः २ बिन्दुः ३ । इत्यमरः । ३ । १ । ३० ॥ विदितः ४ ज्ञानसमन्वितः ५ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=ज्ञाता&oldid=136410" इत्यस्माद् प्रतिप्राप्तम्