ज्ञाननिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाननिष्ठ¦ त्रि॰ ज्ञाने निष्ठाऽस्य। ज्ञानसाधभयुते तत्त्वविदुषि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाननिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Cultivating spiritual knowledge. E. ज्ञान, and निष्ठ engaged in.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाननिष्ठ/ ज्ञान--निष्ठ mfn. engaged in cultivating true knowledge Mn. , iii , 1 34.

"https://sa.wiktionary.org/w/index.php?title=ज्ञाननिष्ठ&oldid=388946" इत्यस्माद् प्रतिप्राप्तम्