ज्ञानमुद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानमुद्र¦ mfn. (-द्रः-द्रा-द्रं) Having the impress of wisdom, wise, making wise. E. ज्ञान, and मुद्रा a seal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानमुद्र/ ज्ञान--मुद्र mfn. having the impress of wisdom , wise W.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानमुद्र&oldid=389022" इत्यस्माद् प्रतिप्राप्तम्