ज्ञानयज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानयज्ञ¦ पु॰ ज्ञानं यज्ञ इवास्य। तत्त्वज्ञे।
“ब्रह्माग्नायपरेयज्ञं यज्ञेनैवोपजुह्वति” इति वाक्येन तत्त्वक्षानस्य यज्ञ॰रूपत्वमुक्तम्। अस्यार्थैः। अपरे कर्मयोगिनो विलक्षणासंन्थासिनः ब्रह्म तत्पदार्थः अग्निरिव होमाधारत्वात्तस्मिन् यज्ञं प्रत्यगात्मानं त्वम् पदार्थं यज्ञेनात्मनैव उपजुह्वतित्वंषदार्थाभेदेनेव ततस्वरूपतया पश्यन्तीत्यर्थः।
“महापा-पवतां नणां ज्ञानयज्ञो न रीचते। प्रत्युत ज्ञानयज्ञे तुप्रद्वेषो जायते स्वतः” शब्दार्थचि॰ धृतवाक्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानयज्ञ/ ज्ञान--यज्ञ m. " sacrifice of knowledge " , N. of भास्कर- मिश्र's Comm. on TS. and TA1r.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानयज्ञ&oldid=389046" इत्यस्माद् प्रतिप्राप्तम्